A 382-3 Naiṣadhacarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 382/3
Title: Naiṣadhacarita
Dimensions: 24.4 x 11.1 cm x 53 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/644
Remarks:
Reel No. A 382-3 Inventory No. 45225
Title Naiṣadhīyacarita, Naiṣadhīyaprakāśa
Author Śrīharṣa, Nārāyaṇa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged at margins
Size 23.8 x 11.5 cm
Folios 53; the available folios are 1–17 and 25–60
Lines per Folio 7–12
Foliation figures in the upper of the left-hand margin under the abbreviation nai. ṭī on the verso
Place of Deposit NAK
Accession No. 4/644
Manuscript Features
Fols. 9–17 have been filmed inversely.
Folios 37 and 44 are not in their paper place.
Excerpts
«Beginning of the root text:»
nipīya yasya kṣitirakṣiṇaḥ kathās
tathādriyaṃte na budhāḥ sudhām api || ||
nalaḥ sitacchatritakīrttimaṃḍalaḥ
sa rāśir āsīn mahasāṃ mahojvalaḥ (!) || 1 || (fol. 3v4-5)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
vaidehī yasya vāme jayati jayajanir ddakṣiṇe lakṣmaṇo pi
śrīmān agre hanumān (!) a(2)tulabalacayo hastavinyastatatvaḥ |
kodaṃḍaṃ kāṃḍam ekaṃ dadhad ahitaluladhvaṃsakārī samatāṃd (!)
avyād avyā(3)jabhavyākṛtisalilanidhir jānakījānir asmān || 1 || (fol. 1v1–3)
…
cikīrṣitasya nirvighnasamā(9)ptyarthaṃ śīṣṭācārapariprāptam āśīrnamaskriyāvastunirdeśo vāpi tanmukham iti maṃgalācaraṇaṃ kartavya(10)m iti graṃthakṛc chrīharṣanāmā kaviḥ gūḍhe (!) sabījaṃ raghunāthābhīṣṭhadevatānamaskārarūpamaṃgalam (!) ācarti || (2r1) alpe (!) tu viśiṣṭavastunirdeśalakṣaṇaṃ maṃgalam ity āhuḥ || || nipīyeti || atra puṇya śloka nala(2)rūpaviśiṣṭavastunirdeśena nirvidhnagraṃthasamāptar (!) ity abhiprāyeṇāha || (fol. 1v8–2r2)
«End of the root text:»
śrīharṣakavirājarājimukuṭālaṃkārahīraḥ suta (!)
śrīhīraḥ suṣuve jiteṃdriyaca(7)yaṃ māmalladevī ca yaṃ ||
tacciṃtāmaṇimaṃtraciṃtanaphale śruṃgārabhaṃgyā (!) mahat-
kāvye (!) cā(8)ruṇi naiṣakhīyacarite sargo yam ādir gataḥ || 146 || prathamaḥ || || (fol. 60v6–8)
«End of the commentary:»
ciṃtāma(9)ṇimaṃtraciṃtanasāmarthyād evaṃ vidhaṃ kāvyaṃ kṛtam iti bhāvaḥ ||
śārdūlavikrīḍitanaiṣadhasaṃbaṃdhi naiṣadhī(11)yaṃ vṛddhāc chaḥ || chaṃdāsy a laṃkārāṃś cātra ⟨atra⟩ noktā lakṣaṇagraṃthagauravabhiyā || te tu sudhiyā graṃthāṃtarāt || jñātav⁅yāḥ⁆ || || (fol. 60v8–11)
«Colophon of the commentary:»
iti śrībedarakaropanāmaśrīmannarasiṃhapaṃḍitātmajanārāyaṇaviracite naiṣadhīya[[vyāshyāyāṃ]] (!) prakāśe prathamaḥ sargaḥ || || (fol. 60v11)
Microfilm Details
Reel No. A 382/3
Date of Filming 09-07-1972
Exposures 57
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 56v–57r and 58v–59r.
Catalogued by BK/JU
Date 26-09-2005
Bibliography