A 382-3 Naiṣadhacarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 382/3
Title: Naiṣadhacarita
Dimensions: 24.4 x 11.1 cm x 53 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/644
Remarks:


Reel No. A 382-3 Inventory No. 45225

Title Naiṣadhīyacarita, Naiṣadhīyaprakāśa

Author Śrīharṣa, Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged at margins

Size 23.8 x 11.5 cm

Folios 53; the available folios are 1–17 and 25–60

Lines per Folio 7–12

Foliation figures in the upper of the left-hand margin under the abbreviation nai. ṭī  on the verso

Place of Deposit NAK

Accession No. 4/644

Manuscript Features

Fols. 9–17 have been filmed inversely.

Folios 37 and 44 are not in their paper place.

Excerpts

«Beginning of the root text:»

nipīya yasya kṣitirakṣiṇaḥ kathās

tathādriyaṃte na budhāḥ sudhām api ||  ||

nalaḥ sitacchatritakīrttimaṃḍalaḥ

sa rāśir āsīn mahasāṃ mahojvalaḥ (!) || 1 || (fol. 3v4-5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||  ||

vaidehī yasya vāme jayati jayajanir ddakṣiṇe lakṣmaṇo pi 

śrīmān agre hanumān (!) a(2)tulabalacayo hastavinyastatatvaḥ |

kodaṃḍaṃ kāṃḍam ekaṃ dadhad ahitaluladhvaṃsakārī samatāṃd (!)

avyād avyā(3)jabhavyākṛtisalilanidhir jānakījānir asmān || 1 || (fol. 1v1–3)

cikīrṣitasya nirvighnasamā(9)ptyarthaṃ śīṣṭācārapariprāptam āśīrnamaskriyāvastunirdeśo vāpi tanmukham iti maṃgalācaraṇaṃ kartavya(10)m iti graṃthakṛc chrīharṣanāmā kaviḥ gūḍhe (!) sabījaṃ raghunāthābhīṣṭhadevatānamaskārarūpamaṃgalam (!) ācarti || (2r1) alpe (!) tu viśiṣṭavastunirdeśalakṣaṇaṃ maṃgalam ity āhuḥ ||  || nipīyeti || atra puṇya śloka nala(2)rūpaviśiṣṭavastunirdeśena nirvidhnagraṃthasamāptar (!) ity abhiprāyeṇāha || (fol. 1v8–2r2)

«End of the root text:»

śrīharṣakavirājarājimukuṭālaṃkārahīraḥ suta (!)

śrīhīraḥ suṣuve jiteṃdriyaca(7)yaṃ māmalladevī ca yaṃ ||

tacciṃtāmaṇimaṃtraciṃtanaphale śruṃgārabhaṃgyā (!) mahat-

kāvye (!) cā(8)ruṇi naiṣakhīyacarite sargo yam ādir gataḥ || 146 || prathamaḥ ||   || (fol. 60v6–8)

«End of the commentary:»

ciṃtāma(9)ṇimaṃtraciṃtanasāmarthyād evaṃ vidhaṃ kāvyaṃ kṛtam iti bhāvaḥ ||

śārdūlavikrīḍitanaiṣadhasaṃbaṃdhi naiṣadhī(11)yaṃ vṛddhāc chaḥ || chaṃdāsy a laṃkārāṃś cātra ⟨atra⟩ noktā lakṣaṇagraṃthagauravabhiyā || te tu sudhiyā graṃthāṃtarāt || jñātav⁅yāḥ⁆ || || (fol. 60v8–11)

«Colophon of the commentary:»

iti śrībedarakaropanāmaśrīmannarasiṃhapaṃḍitātmajanārāyaṇaviracite naiṣadhīya[[vyāshyāyāṃ]] (!) prakāśe prathamaḥ sargaḥ ||  || (fol. 60v11)

Microfilm Details

Reel No. A 382/3

Date of Filming 09-07-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 56v–57r and 58v–59r.

Catalogued by BK/JU

Date 26-09-2005

Bibliography